Declension table of ?puṇḍranagara

Deva

NeuterSingularDualPlural
Nominativepuṇḍranagaram puṇḍranagare puṇḍranagarāṇi
Vocativepuṇḍranagara puṇḍranagare puṇḍranagarāṇi
Accusativepuṇḍranagaram puṇḍranagare puṇḍranagarāṇi
Instrumentalpuṇḍranagareṇa puṇḍranagarābhyām puṇḍranagaraiḥ
Dativepuṇḍranagarāya puṇḍranagarābhyām puṇḍranagarebhyaḥ
Ablativepuṇḍranagarāt puṇḍranagarābhyām puṇḍranagarebhyaḥ
Genitivepuṇḍranagarasya puṇḍranagarayoḥ puṇḍranagarāṇām
Locativepuṇḍranagare puṇḍranagarayoḥ puṇḍranagareṣu

Compound puṇḍranagara -

Adverb -puṇḍranagaram -puṇḍranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria