Declension table of ?puṇḍrakeli

Deva

MasculineSingularDualPlural
Nominativepuṇḍrakeliḥ puṇḍrakelī puṇḍrakelayaḥ
Vocativepuṇḍrakele puṇḍrakelī puṇḍrakelayaḥ
Accusativepuṇḍrakelim puṇḍrakelī puṇḍrakelīn
Instrumentalpuṇḍrakelinā puṇḍrakelibhyām puṇḍrakelibhiḥ
Dativepuṇḍrakelaye puṇḍrakelibhyām puṇḍrakelibhyaḥ
Ablativepuṇḍrakeleḥ puṇḍrakelibhyām puṇḍrakelibhyaḥ
Genitivepuṇḍrakeleḥ puṇḍrakelyoḥ puṇḍrakelīnām
Locativepuṇḍrakelau puṇḍrakelyoḥ puṇḍrakeliṣu

Compound puṇḍrakeli -

Adverb -puṇḍrakeli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria