Declension table of ?puṇḍraka

Deva

MasculineSingularDualPlural
Nominativepuṇḍrakaḥ puṇḍrakau puṇḍrakāḥ
Vocativepuṇḍraka puṇḍrakau puṇḍrakāḥ
Accusativepuṇḍrakam puṇḍrakau puṇḍrakān
Instrumentalpuṇḍrakeṇa puṇḍrakābhyām puṇḍrakaiḥ puṇḍrakebhiḥ
Dativepuṇḍrakāya puṇḍrakābhyām puṇḍrakebhyaḥ
Ablativepuṇḍrakāt puṇḍrakābhyām puṇḍrakebhyaḥ
Genitivepuṇḍrakasya puṇḍrakayoḥ puṇḍrakāṇām
Locativepuṇḍrake puṇḍrakayoḥ puṇḍrakeṣu

Compound puṇḍraka -

Adverb -puṇḍrakam -puṇḍrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria