Declension table of ?puṇḍarīyaka

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīyakaḥ puṇḍarīyakau puṇḍarīyakāḥ
Vocativepuṇḍarīyaka puṇḍarīyakau puṇḍarīyakāḥ
Accusativepuṇḍarīyakam puṇḍarīyakau puṇḍarīyakān
Instrumentalpuṇḍarīyakeṇa puṇḍarīyakābhyām puṇḍarīyakaiḥ puṇḍarīyakebhiḥ
Dativepuṇḍarīyakāya puṇḍarīyakābhyām puṇḍarīyakebhyaḥ
Ablativepuṇḍarīyakāt puṇḍarīyakābhyām puṇḍarīyakebhyaḥ
Genitivepuṇḍarīyakasya puṇḍarīyakayoḥ puṇḍarīyakāṇām
Locativepuṇḍarīyake puṇḍarīyakayoḥ puṇḍarīyakeṣu

Compound puṇḍarīyaka -

Adverb -puṇḍarīyakam -puṇḍarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria