Declension table of ?puṇḍarīkodaraprabha

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkodaraprabhaḥ puṇḍarīkodaraprabhau puṇḍarīkodaraprabhāḥ
Vocativepuṇḍarīkodaraprabha puṇḍarīkodaraprabhau puṇḍarīkodaraprabhāḥ
Accusativepuṇḍarīkodaraprabham puṇḍarīkodaraprabhau puṇḍarīkodaraprabhān
Instrumentalpuṇḍarīkodaraprabheṇa puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhaiḥ puṇḍarīkodaraprabhebhiḥ
Dativepuṇḍarīkodaraprabhāya puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhebhyaḥ
Ablativepuṇḍarīkodaraprabhāt puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhebhyaḥ
Genitivepuṇḍarīkodaraprabhasya puṇḍarīkodaraprabhayoḥ puṇḍarīkodaraprabhāṇām
Locativepuṇḍarīkodaraprabhe puṇḍarīkodaraprabhayoḥ puṇḍarīkodaraprabheṣu

Compound puṇḍarīkodaraprabha -

Adverb -puṇḍarīkodaraprabham -puṇḍarīkodaraprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria