Declension table of ?puṇḍarīkekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkekṣaṇaḥ puṇḍarīkekṣaṇau puṇḍarīkekṣaṇāḥ
Vocativepuṇḍarīkekṣaṇa puṇḍarīkekṣaṇau puṇḍarīkekṣaṇāḥ
Accusativepuṇḍarīkekṣaṇam puṇḍarīkekṣaṇau puṇḍarīkekṣaṇān
Instrumentalpuṇḍarīkekṣaṇena puṇḍarīkekṣaṇābhyām puṇḍarīkekṣaṇaiḥ puṇḍarīkekṣaṇebhiḥ
Dativepuṇḍarīkekṣaṇāya puṇḍarīkekṣaṇābhyām puṇḍarīkekṣaṇebhyaḥ
Ablativepuṇḍarīkekṣaṇāt puṇḍarīkekṣaṇābhyām puṇḍarīkekṣaṇebhyaḥ
Genitivepuṇḍarīkekṣaṇasya puṇḍarīkekṣaṇayoḥ puṇḍarīkekṣaṇānām
Locativepuṇḍarīkekṣaṇe puṇḍarīkekṣaṇayoḥ puṇḍarīkekṣaṇeṣu

Compound puṇḍarīkekṣaṇa -

Adverb -puṇḍarīkekṣaṇam -puṇḍarīkekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria