Declension table of ?puṇḍarīkavat

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkavat puṇḍarīkavantī puṇḍarīkavatī puṇḍarīkavanti
Vocativepuṇḍarīkavat puṇḍarīkavantī puṇḍarīkavatī puṇḍarīkavanti
Accusativepuṇḍarīkavat puṇḍarīkavantī puṇḍarīkavatī puṇḍarīkavanti
Instrumentalpuṇḍarīkavatā puṇḍarīkavadbhyām puṇḍarīkavadbhiḥ
Dativepuṇḍarīkavate puṇḍarīkavadbhyām puṇḍarīkavadbhyaḥ
Ablativepuṇḍarīkavataḥ puṇḍarīkavadbhyām puṇḍarīkavadbhyaḥ
Genitivepuṇḍarīkavataḥ puṇḍarīkavatoḥ puṇḍarīkavatām
Locativepuṇḍarīkavati puṇḍarīkavatoḥ puṇḍarīkavatsu

Adverb -puṇḍarīkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria