Declension table of ?puṇḍarīkapuramāhātmya

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkapuramāhātmyam puṇḍarīkapuramāhātmye puṇḍarīkapuramāhātmyāni
Vocativepuṇḍarīkapuramāhātmya puṇḍarīkapuramāhātmye puṇḍarīkapuramāhātmyāni
Accusativepuṇḍarīkapuramāhātmyam puṇḍarīkapuramāhātmye puṇḍarīkapuramāhātmyāni
Instrumentalpuṇḍarīkapuramāhātmyena puṇḍarīkapuramāhātmyābhyām puṇḍarīkapuramāhātmyaiḥ
Dativepuṇḍarīkapuramāhātmyāya puṇḍarīkapuramāhātmyābhyām puṇḍarīkapuramāhātmyebhyaḥ
Ablativepuṇḍarīkapuramāhātmyāt puṇḍarīkapuramāhātmyābhyām puṇḍarīkapuramāhātmyebhyaḥ
Genitivepuṇḍarīkapuramāhātmyasya puṇḍarīkapuramāhātmyayoḥ puṇḍarīkapuramāhātmyānām
Locativepuṇḍarīkapuramāhātmye puṇḍarīkapuramāhātmyayoḥ puṇḍarīkapuramāhātmyeṣu

Compound puṇḍarīkapuramāhātmya -

Adverb -puṇḍarīkapuramāhātmyam -puṇḍarīkapuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria