Declension table of ?puṇḍarīkaplava

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkaplavaḥ puṇḍarīkaplavau puṇḍarīkaplavāḥ
Vocativepuṇḍarīkaplava puṇḍarīkaplavau puṇḍarīkaplavāḥ
Accusativepuṇḍarīkaplavam puṇḍarīkaplavau puṇḍarīkaplavān
Instrumentalpuṇḍarīkaplavena puṇḍarīkaplavābhyām puṇḍarīkaplavaiḥ puṇḍarīkaplavebhiḥ
Dativepuṇḍarīkaplavāya puṇḍarīkaplavābhyām puṇḍarīkaplavebhyaḥ
Ablativepuṇḍarīkaplavāt puṇḍarīkaplavābhyām puṇḍarīkaplavebhyaḥ
Genitivepuṇḍarīkaplavasya puṇḍarīkaplavayoḥ puṇḍarīkaplavānām
Locativepuṇḍarīkaplave puṇḍarīkaplavayoḥ puṇḍarīkaplaveṣu

Compound puṇḍarīkaplava -

Adverb -puṇḍarīkaplavam -puṇḍarīkaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria