Declension table of ?puṇḍarīkapalāśākṣā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkapalāśākṣā puṇḍarīkapalāśākṣe puṇḍarīkapalāśākṣāḥ
Vocativepuṇḍarīkapalāśākṣe puṇḍarīkapalāśākṣe puṇḍarīkapalāśākṣāḥ
Accusativepuṇḍarīkapalāśākṣām puṇḍarīkapalāśākṣe puṇḍarīkapalāśākṣāḥ
Instrumentalpuṇḍarīkapalāśākṣayā puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣābhiḥ
Dativepuṇḍarīkapalāśākṣāyai puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣābhyaḥ
Ablativepuṇḍarīkapalāśākṣāyāḥ puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣābhyaḥ
Genitivepuṇḍarīkapalāśākṣāyāḥ puṇḍarīkapalāśākṣayoḥ puṇḍarīkapalāśākṣāṇām
Locativepuṇḍarīkapalāśākṣāyām puṇḍarīkapalāśākṣayoḥ puṇḍarīkapalāśākṣāsu

Adverb -puṇḍarīkapalāśākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria