Declension table of ?puṇḍarīkapalāśākṣa

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkapalāśākṣaḥ puṇḍarīkapalāśākṣau puṇḍarīkapalāśākṣāḥ
Vocativepuṇḍarīkapalāśākṣa puṇḍarīkapalāśākṣau puṇḍarīkapalāśākṣāḥ
Accusativepuṇḍarīkapalāśākṣam puṇḍarīkapalāśākṣau puṇḍarīkapalāśākṣān
Instrumentalpuṇḍarīkapalāśākṣeṇa puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣaiḥ puṇḍarīkapalāśākṣebhiḥ
Dativepuṇḍarīkapalāśākṣāya puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣebhyaḥ
Ablativepuṇḍarīkapalāśākṣāt puṇḍarīkapalāśākṣābhyām puṇḍarīkapalāśākṣebhyaḥ
Genitivepuṇḍarīkapalāśākṣasya puṇḍarīkapalāśākṣayoḥ puṇḍarīkapalāśākṣāṇām
Locativepuṇḍarīkapalāśākṣe puṇḍarīkapalāśākṣayoḥ puṇḍarīkapalāśākṣeṣu

Compound puṇḍarīkapalāśākṣa -

Adverb -puṇḍarīkapalāśākṣam -puṇḍarīkapalāśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria