Declension table of ?puṇḍarīkanayanā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkanayanā puṇḍarīkanayane puṇḍarīkanayanāḥ
Vocativepuṇḍarīkanayane puṇḍarīkanayane puṇḍarīkanayanāḥ
Accusativepuṇḍarīkanayanām puṇḍarīkanayane puṇḍarīkanayanāḥ
Instrumentalpuṇḍarīkanayanayā puṇḍarīkanayanābhyām puṇḍarīkanayanābhiḥ
Dativepuṇḍarīkanayanāyai puṇḍarīkanayanābhyām puṇḍarīkanayanābhyaḥ
Ablativepuṇḍarīkanayanāyāḥ puṇḍarīkanayanābhyām puṇḍarīkanayanābhyaḥ
Genitivepuṇḍarīkanayanāyāḥ puṇḍarīkanayanayoḥ puṇḍarīkanayanānām
Locativepuṇḍarīkanayanāyām puṇḍarīkanayanayoḥ puṇḍarīkanayanāsu

Adverb -puṇḍarīkanayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria