Declension table of puṇḍarīkanayana

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkanayanaḥ puṇḍarīkanayanau puṇḍarīkanayanāḥ
Vocativepuṇḍarīkanayana puṇḍarīkanayanau puṇḍarīkanayanāḥ
Accusativepuṇḍarīkanayanam puṇḍarīkanayanau puṇḍarīkanayanān
Instrumentalpuṇḍarīkanayanena puṇḍarīkanayanābhyām puṇḍarīkanayanaiḥ puṇḍarīkanayanebhiḥ
Dativepuṇḍarīkanayanāya puṇḍarīkanayanābhyām puṇḍarīkanayanebhyaḥ
Ablativepuṇḍarīkanayanāt puṇḍarīkanayanābhyām puṇḍarīkanayanebhyaḥ
Genitivepuṇḍarīkanayanasya puṇḍarīkanayanayoḥ puṇḍarīkanayanānām
Locativepuṇḍarīkanayane puṇḍarīkanayanayoḥ puṇḍarīkanayaneṣu

Compound puṇḍarīkanayana -

Adverb -puṇḍarīkanayanam -puṇḍarīkanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria