Declension table of ?puṇḍarīkamukhī

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkamukhī puṇḍarīkamukhyau puṇḍarīkamukhyaḥ
Vocativepuṇḍarīkamukhi puṇḍarīkamukhyau puṇḍarīkamukhyaḥ
Accusativepuṇḍarīkamukhīm puṇḍarīkamukhyau puṇḍarīkamukhīḥ
Instrumentalpuṇḍarīkamukhyā puṇḍarīkamukhībhyām puṇḍarīkamukhībhiḥ
Dativepuṇḍarīkamukhyai puṇḍarīkamukhībhyām puṇḍarīkamukhībhyaḥ
Ablativepuṇḍarīkamukhyāḥ puṇḍarīkamukhībhyām puṇḍarīkamukhībhyaḥ
Genitivepuṇḍarīkamukhyāḥ puṇḍarīkamukhyoḥ puṇḍarīkamukhīṇām
Locativepuṇḍarīkamukhyām puṇḍarīkamukhyoḥ puṇḍarīkamukhīṣu

Compound puṇḍarīkamukhi - puṇḍarīkamukhī -

Adverb -puṇḍarīkamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria