Declension table of ?puṇḍarīkamukha

Deva

NeuterSingularDualPlural
Nominativepuṇḍarīkamukham puṇḍarīkamukhe puṇḍarīkamukhāṇi
Vocativepuṇḍarīkamukha puṇḍarīkamukhe puṇḍarīkamukhāṇi
Accusativepuṇḍarīkamukham puṇḍarīkamukhe puṇḍarīkamukhāṇi
Instrumentalpuṇḍarīkamukheṇa puṇḍarīkamukhābhyām puṇḍarīkamukhaiḥ
Dativepuṇḍarīkamukhāya puṇḍarīkamukhābhyām puṇḍarīkamukhebhyaḥ
Ablativepuṇḍarīkamukhāt puṇḍarīkamukhābhyām puṇḍarīkamukhebhyaḥ
Genitivepuṇḍarīkamukhasya puṇḍarīkamukhayoḥ puṇḍarīkamukhāṇām
Locativepuṇḍarīkamukhe puṇḍarīkamukhayoḥ puṇḍarīkamukheṣu

Compound puṇḍarīkamukha -

Adverb -puṇḍarīkamukham -puṇḍarīkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria