Declension table of ?puṇḍarīkalocanā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkalocanā puṇḍarīkalocane puṇḍarīkalocanāḥ
Vocativepuṇḍarīkalocane puṇḍarīkalocane puṇḍarīkalocanāḥ
Accusativepuṇḍarīkalocanām puṇḍarīkalocane puṇḍarīkalocanāḥ
Instrumentalpuṇḍarīkalocanayā puṇḍarīkalocanābhyām puṇḍarīkalocanābhiḥ
Dativepuṇḍarīkalocanāyai puṇḍarīkalocanābhyām puṇḍarīkalocanābhyaḥ
Ablativepuṇḍarīkalocanāyāḥ puṇḍarīkalocanābhyām puṇḍarīkalocanābhyaḥ
Genitivepuṇḍarīkalocanāyāḥ puṇḍarīkalocanayoḥ puṇḍarīkalocanānām
Locativepuṇḍarīkalocanāyām puṇḍarīkalocanayoḥ puṇḍarīkalocanāsu

Adverb -puṇḍarīkalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria