Declension table of ?puṇḍarīkalocana

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkalocanaḥ puṇḍarīkalocanau puṇḍarīkalocanāḥ
Vocativepuṇḍarīkalocana puṇḍarīkalocanau puṇḍarīkalocanāḥ
Accusativepuṇḍarīkalocanam puṇḍarīkalocanau puṇḍarīkalocanān
Instrumentalpuṇḍarīkalocanena puṇḍarīkalocanābhyām puṇḍarīkalocanaiḥ puṇḍarīkalocanebhiḥ
Dativepuṇḍarīkalocanāya puṇḍarīkalocanābhyām puṇḍarīkalocanebhyaḥ
Ablativepuṇḍarīkalocanāt puṇḍarīkalocanābhyām puṇḍarīkalocanebhyaḥ
Genitivepuṇḍarīkalocanasya puṇḍarīkalocanayoḥ puṇḍarīkalocanānām
Locativepuṇḍarīkalocane puṇḍarīkalocanayoḥ puṇḍarīkalocaneṣu

Compound puṇḍarīkalocana -

Adverb -puṇḍarīkalocanam -puṇḍarīkalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria