Declension table of ?puṇḍarīkadalopama

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkadalopamaḥ puṇḍarīkadalopamau puṇḍarīkadalopamāḥ
Vocativepuṇḍarīkadalopama puṇḍarīkadalopamau puṇḍarīkadalopamāḥ
Accusativepuṇḍarīkadalopamam puṇḍarīkadalopamau puṇḍarīkadalopamān
Instrumentalpuṇḍarīkadalopamena puṇḍarīkadalopamābhyām puṇḍarīkadalopamaiḥ puṇḍarīkadalopamebhiḥ
Dativepuṇḍarīkadalopamāya puṇḍarīkadalopamābhyām puṇḍarīkadalopamebhyaḥ
Ablativepuṇḍarīkadalopamāt puṇḍarīkadalopamābhyām puṇḍarīkadalopamebhyaḥ
Genitivepuṇḍarīkadalopamasya puṇḍarīkadalopamayoḥ puṇḍarīkadalopamānām
Locativepuṇḍarīkadalopame puṇḍarīkadalopamayoḥ puṇḍarīkadalopameṣu

Compound puṇḍarīkadalopama -

Adverb -puṇḍarīkadalopamam -puṇḍarīkadalopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria