Declension table of ?puṇḍarīkānvaya

Deva

MasculineSingularDualPlural
Nominativepuṇḍarīkānvayaḥ puṇḍarīkānvayau puṇḍarīkānvayāḥ
Vocativepuṇḍarīkānvaya puṇḍarīkānvayau puṇḍarīkānvayāḥ
Accusativepuṇḍarīkānvayam puṇḍarīkānvayau puṇḍarīkānvayān
Instrumentalpuṇḍarīkānvayena puṇḍarīkānvayābhyām puṇḍarīkānvayaiḥ puṇḍarīkānvayebhiḥ
Dativepuṇḍarīkānvayāya puṇḍarīkānvayābhyām puṇḍarīkānvayebhyaḥ
Ablativepuṇḍarīkānvayāt puṇḍarīkānvayābhyām puṇḍarīkānvayebhyaḥ
Genitivepuṇḍarīkānvayasya puṇḍarīkānvayayoḥ puṇḍarīkānvayānām
Locativepuṇḍarīkānvaye puṇḍarīkānvayayoḥ puṇḍarīkānvayeṣu

Compound puṇḍarīkānvaya -

Adverb -puṇḍarīkānvayam -puṇḍarīkānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria