Declension table of ?puṇḍarīkākṣakopaniṣad

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkākṣakopaniṣat puṇḍarīkākṣakopaniṣadau puṇḍarīkākṣakopaniṣadaḥ
Vocativepuṇḍarīkākṣakopaniṣat puṇḍarīkākṣakopaniṣadau puṇḍarīkākṣakopaniṣadaḥ
Accusativepuṇḍarīkākṣakopaniṣadam puṇḍarīkākṣakopaniṣadau puṇḍarīkākṣakopaniṣadaḥ
Instrumentalpuṇḍarīkākṣakopaniṣadā puṇḍarīkākṣakopaniṣadbhyām puṇḍarīkākṣakopaniṣadbhiḥ
Dativepuṇḍarīkākṣakopaniṣade puṇḍarīkākṣakopaniṣadbhyām puṇḍarīkākṣakopaniṣadbhyaḥ
Ablativepuṇḍarīkākṣakopaniṣadaḥ puṇḍarīkākṣakopaniṣadbhyām puṇḍarīkākṣakopaniṣadbhyaḥ
Genitivepuṇḍarīkākṣakopaniṣadaḥ puṇḍarīkākṣakopaniṣadoḥ puṇḍarīkākṣakopaniṣadām
Locativepuṇḍarīkākṣakopaniṣadi puṇḍarīkākṣakopaniṣadoḥ puṇḍarīkākṣakopaniṣatsu

Compound puṇḍarīkākṣakopaniṣat -

Adverb -puṇḍarīkākṣakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria