Declension table of puṃścalīputra

Deva

MasculineSingularDualPlural
Nominativepuṃścalīputraḥ puṃścalīputrau puṃścalīputrāḥ
Vocativepuṃścalīputra puṃścalīputrau puṃścalīputrāḥ
Accusativepuṃścalīputram puṃścalīputrau puṃścalīputrān
Instrumentalpuṃścalīputreṇa puṃścalīputrābhyām puṃścalīputraiḥ puṃścalīputrebhiḥ
Dativepuṃścalīputrāya puṃścalīputrābhyām puṃścalīputrebhyaḥ
Ablativepuṃścalīputrāt puṃścalīputrābhyām puṃścalīputrebhyaḥ
Genitivepuṃścalīputrasya puṃścalīputrayoḥ puṃścalīputrāṇām
Locativepuṃścalīputre puṃścalīputrayoḥ puṃścalīputreṣu

Compound puṃścalīputra -

Adverb -puṃścalīputram -puṃścalīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria