Declension table of ?puṃścalīcala

Deva

MasculineSingularDualPlural
Nominativepuṃścalīcalaḥ puṃścalīcalau puṃścalīcalāḥ
Vocativepuṃścalīcala puṃścalīcalau puṃścalīcalāḥ
Accusativepuṃścalīcalam puṃścalīcalau puṃścalīcalān
Instrumentalpuṃścalīcalena puṃścalīcalābhyām puṃścalīcalaiḥ puṃścalīcalebhiḥ
Dativepuṃścalīcalāya puṃścalīcalābhyām puṃścalīcalebhyaḥ
Ablativepuṃścalīcalāt puṃścalīcalābhyām puṃścalīcalebhyaḥ
Genitivepuṃścalīcalasya puṃścalīcalayoḥ puṃścalīcalānām
Locativepuṃścalīcale puṃścalīcalayoḥ puṃścalīcaleṣu

Compound puṃścalīcala -

Adverb -puṃścalīcalam -puṃścalīcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria