Declension table of ?puṃśabda

Deva

MasculineSingularDualPlural
Nominativepuṃśabdaḥ puṃśabdau puṃśabdāḥ
Vocativepuṃśabda puṃśabdau puṃśabdāḥ
Accusativepuṃśabdam puṃśabdau puṃśabdān
Instrumentalpuṃśabdena puṃśabdābhyām puṃśabdaiḥ puṃśabdebhiḥ
Dativepuṃśabdāya puṃśabdābhyām puṃśabdebhyaḥ
Ablativepuṃśabdāt puṃśabdābhyām puṃśabdebhyaḥ
Genitivepuṃśabdasya puṃśabdayoḥ puṃśabdānām
Locativepuṃśabde puṃśabdayoḥ puṃśabdeṣu

Compound puṃśabda -

Adverb -puṃśabdam -puṃśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria