Declension table of ?puṃvyañjana

Deva

NeuterSingularDualPlural
Nominativepuṃvyañjanam puṃvyañjane puṃvyañjanāni
Vocativepuṃvyañjana puṃvyañjane puṃvyañjanāni
Accusativepuṃvyañjanam puṃvyañjane puṃvyañjanāni
Instrumentalpuṃvyañjanena puṃvyañjanābhyām puṃvyañjanaiḥ
Dativepuṃvyañjanāya puṃvyañjanābhyām puṃvyañjanebhyaḥ
Ablativepuṃvyañjanāt puṃvyañjanābhyām puṃvyañjanebhyaḥ
Genitivepuṃvyañjanasya puṃvyañjanayoḥ puṃvyañjanānām
Locativepuṃvyañjane puṃvyañjanayoḥ puṃvyañjaneṣu

Compound puṃvyañjana -

Adverb -puṃvyañjanam -puṃvyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria