Declension table of ?puṃveṣa

Deva

NeuterSingularDualPlural
Nominativepuṃveṣam puṃveṣe puṃveṣāṇi
Vocativepuṃveṣa puṃveṣe puṃveṣāṇi
Accusativepuṃveṣam puṃveṣe puṃveṣāṇi
Instrumentalpuṃveṣeṇa puṃveṣābhyām puṃveṣaiḥ
Dativepuṃveṣāya puṃveṣābhyām puṃveṣebhyaḥ
Ablativepuṃveṣāt puṃveṣābhyām puṃveṣebhyaḥ
Genitivepuṃveṣasya puṃveṣayoḥ puṃveṣāṇām
Locativepuṃveṣe puṃveṣayoḥ puṃveṣeṣu

Compound puṃveṣa -

Adverb -puṃveṣam -puṃveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria