Declension table of ?puṃveṣa

Deva

MasculineSingularDualPlural
Nominativepuṃveṣaḥ puṃveṣau puṃveṣāḥ
Vocativepuṃveṣa puṃveṣau puṃveṣāḥ
Accusativepuṃveṣam puṃveṣau puṃveṣān
Instrumentalpuṃveṣeṇa puṃveṣābhyām puṃveṣaiḥ puṃveṣebhiḥ
Dativepuṃveṣāya puṃveṣābhyām puṃveṣebhyaḥ
Ablativepuṃveṣāt puṃveṣābhyām puṃveṣebhyaḥ
Genitivepuṃveṣasya puṃveṣayoḥ puṃveṣāṇām
Locativepuṃveṣe puṃveṣayoḥ puṃveṣeṣu

Compound puṃveṣa -

Adverb -puṃveṣam -puṃveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria