Declension table of ?puṃvatsa

Deva

NeuterSingularDualPlural
Nominativepuṃvatsam puṃvatse puṃvatsāni
Vocativepuṃvatsa puṃvatse puṃvatsāni
Accusativepuṃvatsam puṃvatse puṃvatsāni
Instrumentalpuṃvatsena puṃvatsābhyām puṃvatsaiḥ
Dativepuṃvatsāya puṃvatsābhyām puṃvatsebhyaḥ
Ablativepuṃvatsāt puṃvatsābhyām puṃvatsebhyaḥ
Genitivepuṃvatsasya puṃvatsayoḥ puṃvatsānām
Locativepuṃvatse puṃvatsayoḥ puṃvatseṣu

Compound puṃvatsa -

Adverb -puṃvatsam -puṃvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria