Declension table of ?puṃvatsa

Deva

MasculineSingularDualPlural
Nominativepuṃvatsaḥ puṃvatsau puṃvatsāḥ
Vocativepuṃvatsa puṃvatsau puṃvatsāḥ
Accusativepuṃvatsam puṃvatsau puṃvatsān
Instrumentalpuṃvatsena puṃvatsābhyām puṃvatsaiḥ puṃvatsebhiḥ
Dativepuṃvatsāya puṃvatsābhyām puṃvatsebhyaḥ
Ablativepuṃvatsāt puṃvatsābhyām puṃvatsebhyaḥ
Genitivepuṃvatsasya puṃvatsayoḥ puṃvatsānām
Locativepuṃvatse puṃvatsayoḥ puṃvatseṣu

Compound puṃvatsa -

Adverb -puṃvatsam -puṃvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria