Declension table of ?puṃsvat

Deva

NeuterSingularDualPlural
Nominativepuṃsvat puṃsvantī puṃsvatī puṃsvanti
Vocativepuṃsvat puṃsvantī puṃsvatī puṃsvanti
Accusativepuṃsvat puṃsvantī puṃsvatī puṃsvanti
Instrumentalpuṃsvatā puṃsvadbhyām puṃsvadbhiḥ
Dativepuṃsvate puṃsvadbhyām puṃsvadbhyaḥ
Ablativepuṃsvataḥ puṃsvadbhyām puṃsvadbhyaḥ
Genitivepuṃsvataḥ puṃsvatoḥ puṃsvatām
Locativepuṃsvati puṃsvatoḥ puṃsvatsu

Adverb -puṃsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria