Declension table of ?puṃstvavigraha

Deva

MasculineSingularDualPlural
Nominativepuṃstvavigrahaḥ puṃstvavigrahau puṃstvavigrahāḥ
Vocativepuṃstvavigraha puṃstvavigrahau puṃstvavigrahāḥ
Accusativepuṃstvavigraham puṃstvavigrahau puṃstvavigrahān
Instrumentalpuṃstvavigraheṇa puṃstvavigrahābhyām puṃstvavigrahaiḥ puṃstvavigrahebhiḥ
Dativepuṃstvavigrahāya puṃstvavigrahābhyām puṃstvavigrahebhyaḥ
Ablativepuṃstvavigrahāt puṃstvavigrahābhyām puṃstvavigrahebhyaḥ
Genitivepuṃstvavigrahasya puṃstvavigrahayoḥ puṃstvavigrahāṇām
Locativepuṃstvavigrahe puṃstvavigrahayoḥ puṃstvavigraheṣu

Compound puṃstvavigraha -

Adverb -puṃstvavigraham -puṃstvavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria