Declension table of ?puṃskarmāśaya

Deva

MasculineSingularDualPlural
Nominativepuṃskarmāśayaḥ puṃskarmāśayau puṃskarmāśayāḥ
Vocativepuṃskarmāśaya puṃskarmāśayau puṃskarmāśayāḥ
Accusativepuṃskarmāśayam puṃskarmāśayau puṃskarmāśayān
Instrumentalpuṃskarmāśayena puṃskarmāśayābhyām puṃskarmāśayaiḥ puṃskarmāśayebhiḥ
Dativepuṃskarmāśayāya puṃskarmāśayābhyām puṃskarmāśayebhyaḥ
Ablativepuṃskarmāśayāt puṃskarmāśayābhyām puṃskarmāśayebhyaḥ
Genitivepuṃskarmāśayasya puṃskarmāśayayoḥ puṃskarmāśayānām
Locativepuṃskarmāśaye puṃskarmāśayayoḥ puṃskarmāśayeṣu

Compound puṃskarmāśaya -

Adverb -puṃskarmāśayam -puṃskarmāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria