Declension table of ?puṃsavatā

Deva

FeminineSingularDualPlural
Nominativepuṃsavatā puṃsavate puṃsavatāḥ
Vocativepuṃsavate puṃsavate puṃsavatāḥ
Accusativepuṃsavatām puṃsavate puṃsavatāḥ
Instrumentalpuṃsavatayā puṃsavatābhyām puṃsavatābhiḥ
Dativepuṃsavatāyai puṃsavatābhyām puṃsavatābhyaḥ
Ablativepuṃsavatāyāḥ puṃsavatābhyām puṃsavatābhyaḥ
Genitivepuṃsavatāyāḥ puṃsavatayoḥ puṃsavatānām
Locativepuṃsavatāyām puṃsavatayoḥ puṃsavatāsu

Adverb -puṃsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria