Declension table of puṃsavat

Deva

MasculineSingularDualPlural
Nominativepuṃsavān puṃsavantau puṃsavantaḥ
Vocativepuṃsavan puṃsavantau puṃsavantaḥ
Accusativepuṃsavantam puṃsavantau puṃsavataḥ
Instrumentalpuṃsavatā puṃsavadbhyām puṃsavadbhiḥ
Dativepuṃsavate puṃsavadbhyām puṃsavadbhyaḥ
Ablativepuṃsavataḥ puṃsavadbhyām puṃsavadbhyaḥ
Genitivepuṃsavataḥ puṃsavatoḥ puṃsavatām
Locativepuṃsavati puṃsavatoḥ puṃsavatsu

Compound puṃsavat -

Adverb -puṃsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria