Declension table of ?puṃsavanaprayoga

Deva

MasculineSingularDualPlural
Nominativepuṃsavanaprayogaḥ puṃsavanaprayogau puṃsavanaprayogāḥ
Vocativepuṃsavanaprayoga puṃsavanaprayogau puṃsavanaprayogāḥ
Accusativepuṃsavanaprayogam puṃsavanaprayogau puṃsavanaprayogān
Instrumentalpuṃsavanaprayogeṇa puṃsavanaprayogābhyām puṃsavanaprayogaiḥ puṃsavanaprayogebhiḥ
Dativepuṃsavanaprayogāya puṃsavanaprayogābhyām puṃsavanaprayogebhyaḥ
Ablativepuṃsavanaprayogāt puṃsavanaprayogābhyām puṃsavanaprayogebhyaḥ
Genitivepuṃsavanaprayogasya puṃsavanaprayogayoḥ puṃsavanaprayogāṇām
Locativepuṃsavanaprayoge puṃsavanaprayogayoḥ puṃsavanaprayogeṣu

Compound puṃsavanaprayoga -

Adverb -puṃsavanaprayogam -puṃsavanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria