Declension table of ?puṃsavanādiprayoga

Deva

MasculineSingularDualPlural
Nominativepuṃsavanādiprayogaḥ puṃsavanādiprayogau puṃsavanādiprayogāḥ
Vocativepuṃsavanādiprayoga puṃsavanādiprayogau puṃsavanādiprayogāḥ
Accusativepuṃsavanādiprayogam puṃsavanādiprayogau puṃsavanādiprayogān
Instrumentalpuṃsavanādiprayogeṇa puṃsavanādiprayogābhyām puṃsavanādiprayogaiḥ puṃsavanādiprayogebhiḥ
Dativepuṃsavanādiprayogāya puṃsavanādiprayogābhyām puṃsavanādiprayogebhyaḥ
Ablativepuṃsavanādiprayogāt puṃsavanādiprayogābhyām puṃsavanādiprayogebhyaḥ
Genitivepuṃsavanādiprayogasya puṃsavanādiprayogayoḥ puṃsavanādiprayogāṇām
Locativepuṃsavanādiprayoge puṃsavanādiprayogayoḥ puṃsavanādiprayogeṣu

Compound puṃsavanādiprayoga -

Adverb -puṃsavanādiprayogam -puṃsavanādiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria