Declension table of ?puṃsānuja

Deva

MasculineSingularDualPlural
Nominativepuṃsānujaḥ puṃsānujau puṃsānujāḥ
Vocativepuṃsānuja puṃsānujau puṃsānujāḥ
Accusativepuṃsānujam puṃsānujau puṃsānujān
Instrumentalpuṃsānujena puṃsānujābhyām puṃsānujaiḥ puṃsānujebhiḥ
Dativepuṃsānujāya puṃsānujābhyām puṃsānujebhyaḥ
Ablativepuṃsānujāt puṃsānujābhyām puṃsānujebhyaḥ
Genitivepuṃsānujasya puṃsānujayoḥ puṃsānujānām
Locativepuṃsānuje puṃsānujayoḥ puṃsānujeṣu

Compound puṃsānuja -

Adverb -puṃsānujam -puṃsānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria