Declension table of ?puṃliṅgatā

Deva

FeminineSingularDualPlural
Nominativepuṃliṅgatā puṃliṅgate puṃliṅgatāḥ
Vocativepuṃliṅgate puṃliṅgate puṃliṅgatāḥ
Accusativepuṃliṅgatām puṃliṅgate puṃliṅgatāḥ
Instrumentalpuṃliṅgatayā puṃliṅgatābhyām puṃliṅgatābhiḥ
Dativepuṃliṅgatāyai puṃliṅgatābhyām puṃliṅgatābhyaḥ
Ablativepuṃliṅgatāyāḥ puṃliṅgatābhyām puṃliṅgatābhyaḥ
Genitivepuṃliṅgatāyāḥ puṃliṅgatayoḥ puṃliṅgatānām
Locativepuṃliṅgatāyām puṃliṅgatayoḥ puṃliṅgatāsu

Adverb -puṃliṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria