Declension table of puṃliṅga

Deva

NeuterSingularDualPlural
Nominativepuṃliṅgam puṃliṅge puṃliṅgāni
Vocativepuṃliṅga puṃliṅge puṃliṅgāni
Accusativepuṃliṅgam puṃliṅge puṃliṅgāni
Instrumentalpuṃliṅgena puṃliṅgābhyām puṃliṅgaiḥ
Dativepuṃliṅgāya puṃliṅgābhyām puṃliṅgebhyaḥ
Ablativepuṃliṅgāt puṃliṅgābhyām puṃliṅgebhyaḥ
Genitivepuṃliṅgasya puṃliṅgayoḥ puṃliṅgānām
Locativepuṃliṅge puṃliṅgayoḥ puṃliṅgeṣu

Compound puṃliṅga -

Adverb -puṃliṅgam -puṃliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria