Declension table of puṃliṅga

Deva

MasculineSingularDualPlural
Nominativepuṃliṅgaḥ puṃliṅgau puṃliṅgāḥ
Vocativepuṃliṅga puṃliṅgau puṃliṅgāḥ
Accusativepuṃliṅgam puṃliṅgau puṃliṅgān
Instrumentalpuṃliṅgena puṃliṅgābhyām puṃliṅgaiḥ puṃliṅgebhiḥ
Dativepuṃliṅgāya puṃliṅgābhyām puṃliṅgebhyaḥ
Ablativepuṃliṅgāt puṃliṅgābhyām puṃliṅgebhyaḥ
Genitivepuṃliṅgasya puṃliṅgayoḥ puṃliṅgānām
Locativepuṃliṅge puṃliṅgayoḥ puṃliṅgeṣu

Compound puṃliṅga -

Adverb -puṃliṅgam -puṃliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria