Declension table of ?puṃlakṣman

Deva

NeuterSingularDualPlural
Nominativepuṃlakṣma puṃlakṣmaṇī puṃlakṣmāṇi
Vocativepuṃlakṣman puṃlakṣma puṃlakṣmaṇī puṃlakṣmāṇi
Accusativepuṃlakṣma puṃlakṣmaṇī puṃlakṣmāṇi
Instrumentalpuṃlakṣmaṇā puṃlakṣmabhyām puṃlakṣmabhiḥ
Dativepuṃlakṣmaṇe puṃlakṣmabhyām puṃlakṣmabhyaḥ
Ablativepuṃlakṣmaṇaḥ puṃlakṣmabhyām puṃlakṣmabhyaḥ
Genitivepuṃlakṣmaṇaḥ puṃlakṣmaṇoḥ puṃlakṣmaṇām
Locativepuṃlakṣmaṇi puṃlakṣmaṇoḥ puṃlakṣmasu

Compound puṃlakṣma -

Adverb -puṃlakṣma -puṃlakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria