Declension table of ?puṅkheṭa

Deva

MasculineSingularDualPlural
Nominativepuṅkheṭaḥ puṅkheṭau puṅkheṭāḥ
Vocativepuṅkheṭa puṅkheṭau puṅkheṭāḥ
Accusativepuṅkheṭam puṅkheṭau puṅkheṭān
Instrumentalpuṅkheṭena puṅkheṭābhyām puṅkheṭaiḥ puṅkheṭebhiḥ
Dativepuṅkheṭāya puṅkheṭābhyām puṅkheṭebhyaḥ
Ablativepuṅkheṭāt puṅkheṭābhyām puṅkheṭebhyaḥ
Genitivepuṅkheṭasya puṅkheṭayoḥ puṅkheṭānām
Locativepuṅkheṭe puṅkheṭayoḥ puṅkheṭeṣu

Compound puṅkheṭa -

Adverb -puṅkheṭam -puṅkheṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria