Declension table of ?puṅkṣura

Deva

MasculineSingularDualPlural
Nominativepuṅkṣuraḥ puṅkṣurau puṅkṣurāḥ
Vocativepuṅkṣura puṅkṣurau puṅkṣurāḥ
Accusativepuṅkṣuram puṅkṣurau puṅkṣurān
Instrumentalpuṅkṣureṇa puṅkṣurābhyām puṅkṣuraiḥ puṅkṣurebhiḥ
Dativepuṅkṣurāya puṅkṣurābhyām puṅkṣurebhyaḥ
Ablativepuṅkṣurāt puṅkṣurābhyām puṅkṣurebhyaḥ
Genitivepuṅkṣurasya puṅkṣurayoḥ puṅkṣurāṇām
Locativepuṅkṣure puṅkṣurayoḥ puṅkṣureṣu

Compound puṅkṣura -

Adverb -puṅkṣuram -puṅkṣurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria