Declension table of ?puñjanman

Deva

NeuterSingularDualPlural
Nominativepuñjanma puñjanmanī puñjanmāni
Vocativepuñjanman puñjanma puñjanmanī puñjanmāni
Accusativepuñjanma puñjanmanī puñjanmāni
Instrumentalpuñjanmanā puñjanmabhyām puñjanmabhiḥ
Dativepuñjanmane puñjanmabhyām puñjanmabhyaḥ
Ablativepuñjanmanaḥ puñjanmabhyām puñjanmabhyaḥ
Genitivepuñjanmanaḥ puñjanmanoḥ puñjanmanām
Locativepuñjanmani puñjanmanoḥ puñjanmasu

Compound puñjanma -

Adverb -puñjanma -puñjanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria