Declension table of ?puñjanmakarā

Deva

FeminineSingularDualPlural
Nominativepuñjanmakarā puñjanmakare puñjanmakarāḥ
Vocativepuñjanmakare puñjanmakare puñjanmakarāḥ
Accusativepuñjanmakarām puñjanmakare puñjanmakarāḥ
Instrumentalpuñjanmakarayā puñjanmakarābhyām puñjanmakarābhiḥ
Dativepuñjanmakarāyai puñjanmakarābhyām puñjanmakarābhyaḥ
Ablativepuñjanmakarāyāḥ puñjanmakarābhyām puñjanmakarābhyaḥ
Genitivepuñjanmakarāyāḥ puñjanmakarayoḥ puñjanmakarāṇām
Locativepuñjanmakarāyām puñjanmakarayoḥ puñjanmakarāsu

Adverb -puñjanmakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria