Declension table of ?puṅguṇajantujīva

Deva

MasculineSingularDualPlural
Nominativepuṅguṇajantujīvaḥ puṅguṇajantujīvau puṅguṇajantujīvāḥ
Vocativepuṅguṇajantujīva puṅguṇajantujīvau puṅguṇajantujīvāḥ
Accusativepuṅguṇajantujīvam puṅguṇajantujīvau puṅguṇajantujīvān
Instrumentalpuṅguṇajantujīvena puṅguṇajantujīvābhyām puṅguṇajantujīvaiḥ puṅguṇajantujīvebhiḥ
Dativepuṅguṇajantujīvāya puṅguṇajantujīvābhyām puṅguṇajantujīvebhyaḥ
Ablativepuṅguṇajantujīvāt puṅguṇajantujīvābhyām puṅguṇajantujīvebhyaḥ
Genitivepuṅguṇajantujīvasya puṅguṇajantujīvayoḥ puṅguṇajantujīvānām
Locativepuṅguṇajantujīve puṅguṇajantujīvayoḥ puṅguṇajantujīveṣu

Compound puṅguṇajantujīva -

Adverb -puṅguṇajantujīvam -puṅguṇajantujīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria