Declension table of ?puṅgavaketu

Deva

MasculineSingularDualPlural
Nominativepuṅgavaketuḥ puṅgavaketū puṅgavaketavaḥ
Vocativepuṅgavaketo puṅgavaketū puṅgavaketavaḥ
Accusativepuṅgavaketum puṅgavaketū puṅgavaketūn
Instrumentalpuṅgavaketunā puṅgavaketubhyām puṅgavaketubhiḥ
Dativepuṅgavaketave puṅgavaketubhyām puṅgavaketubhyaḥ
Ablativepuṅgavaketoḥ puṅgavaketubhyām puṅgavaketubhyaḥ
Genitivepuṅgavaketoḥ puṅgavaketvoḥ puṅgavaketūnām
Locativepuṅgavaketau puṅgavaketvoḥ puṅgavaketuṣu

Compound puṅgavaketu -

Adverb -puṅgavaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria