Declension table of puṅgava

Deva

MasculineSingularDualPlural
Nominativepuṅgavaḥ puṅgavau puṅgavāḥ
Vocativepuṅgava puṅgavau puṅgavāḥ
Accusativepuṅgavam puṅgavau puṅgavān
Instrumentalpuṅgavena puṅgavābhyām puṅgavaiḥ puṅgavebhiḥ
Dativepuṅgavāya puṅgavābhyām puṅgavebhyaḥ
Ablativepuṅgavāt puṅgavābhyām puṅgavebhyaḥ
Genitivepuṅgavasya puṅgavayoḥ puṅgavānām
Locativepuṅgave puṅgavayoḥ puṅgaveṣu

Compound puṅgava -

Adverb -puṅgavam -puṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria