Declension table of ?pundhvaja

Deva

MasculineSingularDualPlural
Nominativepundhvajaḥ pundhvajau pundhvajāḥ
Vocativepundhvaja pundhvajau pundhvajāḥ
Accusativepundhvajam pundhvajau pundhvajān
Instrumentalpundhvajena pundhvajābhyām pundhvajaiḥ pundhvajebhiḥ
Dativepundhvajāya pundhvajābhyām pundhvajebhyaḥ
Ablativepundhvajāt pundhvajābhyām pundhvajebhyaḥ
Genitivepundhvajasya pundhvajayoḥ pundhvajānām
Locativepundhvaje pundhvajayoḥ pundhvajeṣu

Compound pundhvaja -

Adverb -pundhvajam -pundhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria