Declension table of ?pundevatā

Deva

FeminineSingularDualPlural
Nominativepundevatā pundevate pundevatāḥ
Vocativepundevate pundevate pundevatāḥ
Accusativepundevatām pundevate pundevatāḥ
Instrumentalpundevatayā pundevatābhyām pundevatābhiḥ
Dativepundevatāyai pundevatābhyām pundevatābhyaḥ
Ablativepundevatāyāḥ pundevatābhyām pundevatābhyaḥ
Genitivepundevatāyāḥ pundevatayoḥ pundevatānām
Locativepundevatāyām pundevatayoḥ pundevatāsu

Adverb -pundevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria