Declension table of ?prukṣi

Deva

MasculineSingularDualPlural
Nominativeprukṣiḥ prukṣī prukṣayaḥ
Vocativeprukṣe prukṣī prukṣayaḥ
Accusativeprukṣim prukṣī prukṣīn
Instrumentalprukṣiṇā prukṣibhyām prukṣibhiḥ
Dativeprukṣaye prukṣibhyām prukṣibhyaḥ
Ablativeprukṣeḥ prukṣibhyām prukṣibhyaḥ
Genitiveprukṣeḥ prukṣyoḥ prukṣīṇām
Locativeprukṣau prukṣyoḥ prukṣiṣu

Compound prukṣi -

Adverb -prukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria